Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 haa haa mahaapuri, tva.m suuk.smavastrai.h k.r.s.nalohitavastrai.h sinduuravar.navaasobhi"scaacchaaditaa svar.nama.nimuktaabhirala"nk.rtaa caasii.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हा हा महापुरि, त्वं सूक्ष्मवस्त्रैः कृष्णलोहितवस्त्रैः सिन्दूरवर्णवासोभिश्चाच्छादिता स्वर्णमणिमुक्ताभिरलङ्कृता चासीः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হা হা মহাপুৰি, ৎৱং সূক্ষ্মৱস্ত্ৰৈঃ কৃষ্ণলোহিতৱস্ত্ৰৈঃ সিন্দূৰৱৰ্ণৱাসোভিশ্চাচ্ছাদিতা স্ৱৰ্ণমণিমুক্তাভিৰলঙ্কৃতা চাসীঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হা হা মহাপুরি, ৎৱং সূক্ষ্মৱস্ত্রৈঃ কৃষ্ণলোহিতৱস্ত্রৈঃ সিন্দূরৱর্ণৱাসোভিশ্চাচ্ছাদিতা স্ৱর্ণমণিমুক্তাভিরলঙ্কৃতা চাসীঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟာ ဟာ မဟာပုရိ, တွံ သူက္ၐ္မဝသ္တြဲး ကၖၐ္ဏလောဟိတဝသ္တြဲး သိန္ဒူရဝရ္ဏဝါသောဘိၑ္စာစ္ဆာဒိတာ သွရ္ဏမဏိမုက္တာဘိရလင်္ကၖတာ စာသီး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:16
8 अन्तरसन्दर्भाः  

tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


saa naarii k.r.s.nalohitavar.na.m sinduuravar.na nca paricchada.m dhaarayati svar.nama.nimuktaabhi"sca vibhuu.sitaasti tasyaa.h kare gh.r.naarhadravyai.h svavyabhicaarajaatamalai"sca paripuur.na eka.h suvar.namaya.h ka.mso vidyate|


duure ti.s.thantastasyaa daahasya dhuuma.m niriik.samaa.naa uccai.hsvare.na vadanti tasyaa mahaanagaryyaa.h ki.m tulya.m?


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्