Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tadvikretaaro ye va.nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti.s.thanato rodi.syanti "socanta"sceda.m gadi.syanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদ্ৱিক্ৰেতাৰো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূৰে তিষ্ঠনতো ৰোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদ্ৱিক্রেতারো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূরে তিষ্ঠনতো রোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒွိကြေတာရော ယေ ဝဏိဇသ္တယာ ဓနိနော ဇာတာသ္တေ တသျာ ယာတနာယာ ဘယာဒ် ဒူရေ တိၐ္ဌနတော ရောဒိၐျန္တိ ၑောစန္တၑ္စေဒံ ဂဒိၐျန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:15
14 अन्तरसन्दर्भाः  

lokaanupadi"san jagaada, mama g.rha.m sarvvajaatiiyaanaa.m praarthanaag.rham iti naamnaa prathita.m bhavi.syati etat ki.m "saastre likhita.m naasti? kintu yuuya.m tadeva coraa.naa.m gahvara.m kurutha|


tata.h sve.saa.m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa.h prabhava.h paula.m siila nca dh.rtvaak.r.sya vicaarasthaane.adhipatiinaa.m samiipam aanayan|


phalata.h suvar.naraupyama.nimuktaa.h suuk.smavastraa.ni k.r.s.nalohitavaasaa.msi pa.t.tavastraa.ni sinduuravar.navaasaa.msi candanaadikaa.s.thaani gajadantena mahaarghakaa.s.thena pittalalauhaabhyaa.m marmmaraprastare.na vaa nirmmitaani sarvvavidhapaatraa.ni


tvagelaa dhuupa.h sugandhidravya.m gandharaso draak.saarasastaila.m "sasyacuur.na.m godhuumo gaavo me.saa a"svaa rathaa daaseyaa manu.syapraa.naa"scaitaani pa.nyadravyaa.ni kenaapi na kriiyante|


tava mano.abhilaa.sasya phalaanaa.m samayo gata.h, tvatto duuriik.rta.m yadyat "sobhana.m bhuu.sa.na.m tava, kadaacana tadudde"so na puna rlapsyate tvayaa|


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्