Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tadanantara.m te.saa.m saptaka.msadhaari.naa.m saptaduutaanaam eka aagatya maa.m sambhaa.syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha.m vyabhicaarakarmma k.rtavanta.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং তেষাং সপ্তকংসধাৰিণাং সপ্তদূতানাম্ এক আগত্য মাং সম্ভাষ্যাৱদৎ, অত্ৰাগচ্ছ, মেদিন্যা নৰপতযো যযা ৱেশ্যযা সাৰ্দ্ধং ৱ্যভিচাৰকৰ্ম্ম কৃতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং তেষাং সপ্তকংসধারিণাং সপ্তদূতানাম্ এক আগত্য মাং সম্ভাষ্যাৱদৎ, অত্রাগচ্ছ, মেদিন্যা নরপতযো যযা ৱেশ্যযা সার্দ্ধং ৱ্যভিচারকর্ম্ম কৃতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ တေၐာံ သပ္တကံသဓာရိဏာံ သပ္တဒူတာနာမ် ဧက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အတြာဂစ္ဆ, မေဒိနျာ နရပတယော ယယာ ဝေၑျယာ သာရ္ဒ္ဓံ ဝျဘိစာရကရ္မ္မ ကၖတဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:1
20 अन्तरसन्दर्भाः  

tatastau mithobhidhaatum aarabdhavantau gamanakaale yadaa kathaamakathayat "saastraartha ncabodhayat tadaavayo rbuddhi.h ki.m na praajvalat?


apara nca muusaa eliya"scobhau tejasvinau d.r.s.tau


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|


tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|


tadanantara.m svargaad avarohan apara eko duuto mayaa d.r.s.ta.h sa mahaaparaakramavi"si.s.tastasya tejasaa ca p.rthivii diiptaa|


vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


anara.m nagaryyaastadiiyagopuraa.naa.m tatpraaciirasya ca maapanaartha.m mayaa sambhaa.samaa.nasya duutasya kare svar.namaya eka.h parimaa.nada.n.da aasiit|


anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्