प्रकाशितवाक्य 16:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate|| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari6 भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥ अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ভৱিষ্যদ্ৱাদিসাধূনাং ৰক্তং তৈৰেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে|| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ভৱিষ্যদ্ৱাদিসাধূনাং রক্তং তৈরেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে|| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ဘဝိၐျဒွါဒိသာဓူနာံ ရက္တံ တဲရေဝ ပါတိတံ၊ ၑောဏိတံ တွန္တု တေဘျော 'ဒါသ္တတ္ပာနံ တေၐု ယုဇျတေ။ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script6 bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE|| अध्यायं द्रष्टव्यम् |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||