Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 pa"syaaha.m cairavad aagacchaami yo jana.h prabuddhasti.s.thati yathaa ca nagna.h san na paryya.tati tasya lajjaa ca yathaa d.r"syaa na bhavati tathaa svavaasaa.msi rak.sati sa dhanya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যাহং চৈৰৱদ্ আগচ্ছামি যো জনঃ প্ৰবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পৰ্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি ৰক্ষতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যাহং চৈরৱদ্ আগচ্ছামি যো জনঃ প্রবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পর্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি রক্ষতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျာဟံ စဲရဝဒ် အာဂစ္ဆာမိ ယော ဇနး ပြဗုဒ္ဓသ္တိၐ္ဌတိ ယထာ စ နဂ္နး သန် န ပရျျဋတိ တသျ လဇ္ဇာ စ ယထာ ဒၖၑျာ န ဘဝတိ တထာ သွဝါသာံသိ ရက္ၐတိ သ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:16
14 अन्तरसन्दर्भाः  

etaa.m kathaa.m "srutvaa piilaato yii"su.m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva.m prastarabandhananaamni sthaane .arthaat ibriiyabhaa.sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|


tata.h para.m yii"su.h kru"sa.m vahan "sira.hkapaalam arthaad yad ibriiyabhaa.sayaa gulgaltaa.m vadanti tasmin sthaana upasthita.h|


tasminnagare me.sanaamno dvaarasya samiipe ibriiyabhaa.sayaa baithesdaa naamnaa pi.skari.nii pa ncagha.t.tayuktaasiit|


tasmaad asmaasu sarvve.su bhuumau patite.su satsu he "saula hai "saula kuto maa.m taa.dayasi? ka.n.takaanaa.m mukhe paadaahanana.m tava du.hsaadhyam ibriiyabhaa.sayaa gadita etaad.r"sa eka.h "sabdo mayaa "sruta.h|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्