Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 aparam ibribhaa.sayaa harmmagiddonaamakasthane te sa"ng.rhiitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰম্ ইব্ৰিভাষযা হৰ্ম্মগিদ্দোনামকস্থনে তে সঙ্গৃহীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরম্ ইব্রিভাষযা হর্ম্মগিদ্দোনামকস্থনে তে সঙ্গৃহীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရမ် ဣဗြိဘာၐယာ ဟရ္မ္မဂိဒ္ဒေါနာမကသ္ထနေ တေ သင်္ဂၖဟီတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:15
23 अन्तरसन्दर्भाः  

ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


pariik.saayaa.m yathaa na patatha tadartha.m sacetanaa.h santa.h praarthayadhva.m; mana udyuktamiti satya.m kintu vapura"saktika.m|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


tathaapiidaaniimapi vaya.m tena na nagnaa.h kintu parihitavasanaa manyaamahe|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


ato .apare yathaa nidraagataa.h santi tadvad asmaabhi rna bhavitavya.m kintu jaagaritavya.m sacetanai"sca bhavitavya.m|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्