Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 anantaram ii"svarasya teja.hprabhaavakaara.naat mandira.m dhuumena paripuur.na.m tasmaat tai.h saptaduutai.h saptada.n.daanaa.m samaapti.m yaavat mandira.m kenaapi prave.s.tu.m naa"sakyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰম্ ঈশ্ৱৰস্য তেজঃপ্ৰভাৱকাৰণাৎ মন্দিৰং ধূমেন পৰিপূৰ্ণং তস্মাৎ তৈঃ সপ্তদূতৈঃ সপ্তদণ্ডানাং সমাপ্তিং যাৱৎ মন্দিৰং কেনাপি প্ৰৱেষ্টুং নাশক্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরম্ ঈশ্ৱরস্য তেজঃপ্রভাৱকারণাৎ মন্দিরং ধূমেন পরিপূর্ণং তস্মাৎ তৈঃ সপ্তদূতৈঃ সপ্তদণ্ডানাং সমাপ্তিং যাৱৎ মন্দিরং কেনাপি প্রৱেষ্টুং নাশক্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရမ် ဤၑွရသျ တေဇးပြဘာဝကာရဏာတ် မန္ဒိရံ ဓူမေန ပရိပူရ္ဏံ တသ္မာတ် တဲး သပ္တဒူတဲး သပ္တဒဏ္ဍာနာံ သမာပ္တိံ ယာဝတ် မန္ဒိရံ ကေနာပိ ပြဝေၐ္ဋုံ နာၑကျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaram Izvarasya tEjaHprabhAvakAraNAt mandiraM dhUmEna paripUrNaM tasmAt taiH saptadUtaiH saptadaNPAnAM samAptiM yAvat mandiraM kEnApi pravESTuM nAzakyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:8
14 अन्तरसन्दर्भाः  

aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa.m da.n.da.m lapsyante,


tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|


saa ii"svariiyaprataapavi"si.s.taa tasyaastejo mahaargharatnavad arthata.h suuryyakaantama.nitejastulya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्