Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tata.h param anya eko duuto mandiraat nirgatyoccai.hsvare.na ta.m meghaaruu.dha.m sambhaa.syaavadat tvayaa daatra.m prasaaryya "sasyacchedana.m kriyataa.m "sasyacchedanasya samaya upasthito yato medinyaa.h "sasyaani paripakkaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পৰম্ অন্য একো দূতো মন্দিৰাৎ নিৰ্গত্যোচ্চৈঃস্ৱৰেণ তং মেঘাৰূঢং সম্ভাষ্যাৱদৎ ৎৱযা দাত্ৰং প্ৰসাৰ্য্য শস্যচ্ছেদনং ক্ৰিযতাং শস্যচ্ছেদনস্য সময উপস্থিতো যতো মেদিন্যাঃ শস্যানি পৰিপক্কানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পরম্ অন্য একো দূতো মন্দিরাৎ নির্গত্যোচ্চৈঃস্ৱরেণ তং মেঘারূঢং সম্ভাষ্যাৱদৎ ৎৱযা দাত্রং প্রসার্য্য শস্যচ্ছেদনং ক্রিযতাং শস্যচ্ছেদনস্য সময উপস্থিতো যতো মেদিন্যাঃ শস্যানি পরিপক্কানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပရမ် အနျ ဧကော ဒူတော မန္ဒိရာတ် နိရ္ဂတျောစ္စဲးသွရေဏ တံ မေဃာရူဎံ သမ္ဘာၐျာဝဒတ် တွယာ ဒါတြံ ပြသာရျျ ၑသျစ္ဆေဒနံ ကြိယတာံ ၑသျစ္ဆေဒနသျ သမယ ဥပသ္ထိတော ယတော မေဒိနျား ၑသျာနိ ပရိပက္ကာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:15
20 अन्तरसन्दर्भाः  

ata.h "ssyakarttanakaala.m yaavad ubhayaanyapi saha varddhantaa.m, pa"scaat karttanakaale karttakaan vak.syaami, yuuyamaadau vanyayavasaani sa.mg.rhya daahayitu.m vii.tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu.smaabhi rbhaa.n.daagaara.m niitvaa sthaapyantaam|


vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


ato yuuya.m nijapuurvvapuru.saa.naa.m parimaa.napaatra.m paripuurayata|


kintu phale.su pakke.su "sasyacchedanakaala.m j naatvaa sa tatk.sa.na.m "sasyaani chinatti, anena tulyamii"svararaajya.m|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


tadanantara.m niriik.samaa.nena mayaa "svetavar.na eko megho d.r.s.tastanmeghaaruu.dho jano maanavaputraak.rtirasti tasya "sirasi suvar.nakirii.ta.m kare ca tiik.s.na.m daatra.m ti.s.thati|


tatastena meghaaruu.dhena p.rthivyaa.m daatra.m prasaaryya p.rthivyaa.h "sasyacchedana.m k.rta.m|


anantaram apara eko duuta.h svargasthamandiraat nirgata.h so .api tiik.s.na.m daatra.m dhaarayati|


aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|


ye ca sapta duutaa.h sapta da.n.daan dhaarayanti te tasmaat mandiraat niragacchan| te.saa.m paricchadaa nirmmala"s.rbhravar.navastranirmmitaa vak.saa.msi ca suvar.na"s.r"nkhalai rve.s.titaanyaasan|


tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|


ta uccairida.m gadanti, he pavitra satyamaya prabho asmaaka.m raktapaate p.rthiviinivaasibhi rvivaditu.m tasya phala daatu nca kati kaala.m vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्