Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততো জগতঃ সৃষ্টিকালাৎ ছেদিতস্য মেষৱৎসস্য জীৱনপুস্তকে যাৱতাং নামানি লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনঃ সৰ্ৱ্ৱে তং পশুং প্ৰণংস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততো জগতঃ সৃষ্টিকালাৎ ছেদিতস্য মেষৱৎসস্য জীৱনপুস্তকে যাৱতাং নামানি লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনঃ সর্ৱ্ৱে তং পশুং প্রণংস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတော ဇဂတး သၖၐ္ဋိကာလာတ် ဆေဒိတသျ မေၐဝတ္သသျ ဇီဝနပုသ္တကေ ယာဝတာံ နာမာနိ လိခိတာနိ န ဝိဒျန္တေ တေ ပၖထိဝီနိဝါသိနး သရွွေ တံ ပၑုံ ပြဏံသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:8
25 अन्तरसन्दर्भाः  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


bhuutaa yu.smaaka.m va"siibhavanti, etannimittat maa samullasata, svarge yu.smaaka.m naamaani likhitaani santiiti nimitta.m samullasata|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


ki nca sa naagastaa.m yo.sita.m srotasaa plaavayitu.m svamukhaat nadiivat toyaani tasyaa.h pa"scaat praak.sipat|


sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|


tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


tairuccairidam ukta.m, paraakrama.m dhana.m j naana.m "sakti.m gauravamaadara.m| pra"sa.msaa ncaarhati praaptu.m chedito me.sa"saavaka.h||


apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्