Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 atra j naanena prakaa"sitavya.m| yo buddhivi"si.s.ta.h sa pa"so.h sa.mkhyaa.m ga.nayatu yata.h saa maanavasya sa.mkhyaa bhavati| saa ca sa.mkhyaa .sa.t.sa.s.tyadhika.sa.t"sataani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अत्र ज्ञानेन प्रकाशितव्यं। यो बुद्धिविशिष्टः स पशोः संख्यां गणयतु यतः सा मानवस्य संख्या भवति। सा च संख्या षट्षष्ट्यधिकषट्शतानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অত্ৰ জ্ঞানেন প্ৰকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অত্র জ্ঞানেন প্রকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတြ ဇ္ဉာနေန ပြကာၑိတဝျံ၊ ယော ဗုဒ္ဓိဝိၑိၐ္ဋး သ ပၑေား သံချာံ ဂဏယတု ယတး သာ မာနဝသျ သံချာ ဘဝတိ၊ သာ စ သံချာ ၐဋ္ၐၐ္ဋျဓိကၐဋ္ၑတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:18
10 अन्तरसन्दर्भाः  

daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


asmaakam anyaayena yadii"svarasya nyaaya.h prakaa"sate tarhi ki.m vadi.syaama.h? aha.m maanu.saa.naa.m kathaamiva kathaa.m kathayaami, ii"svara.h samucita.m da.n.da.m dattvaa kim anyaayii bhavi.syati?


etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|


vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,


atra j naanayuktayaa buddhyaa prakaa"sitavya.m| taani sapta"siraa.msi tasyaa yo.sita upave"sanasthaanasvaruupaa.h saptagiraya.h sapta raajaana"sca santi|


apara.m sa tasyaa.h praaciira.m parimitavaan tasya maanavaasyaarthato duutasya parimaa.naanusaaratastat catu"scatvaari.m"sadadhikaa"satahastaparimita.m |


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्