प्रकाशितवाक्य 13:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 apara.m tasya pa"so.h pratimaa yathaa bhaa.sate yaavanta"sca maanavaastaa.m pa"supratimaa.m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa.h praa.naprati.s.thaartha.m saamarthya.m tasmaa adaayi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari15 अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অপৰং তস্য পশোঃ প্ৰতিমা যথা ভাষতে যাৱন্তশ্চ মানৱাস্তাং পশুপ্ৰতিমাং ন পূজযন্তি তে যথা হন্যন্তে তথা পশুপ্ৰতিমাযাঃ প্ৰাণপ্ৰতিষ্ঠাৰ্থং সামৰ্থ্যং তস্মা অদাযি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অপরং তস্য পশোঃ প্রতিমা যথা ভাষতে যাৱন্তশ্চ মানৱাস্তাং পশুপ্রতিমাং ন পূজযন্তি তে যথা হন্যন্তে তথা পশুপ্রতিমাযাঃ প্রাণপ্রতিষ্ঠার্থং সামর্থ্যং তস্মা অদাযি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အပရံ တသျ ပၑေား ပြတိမာ ယထာ ဘာၐတေ ယာဝန္တၑ္စ မာနဝါသ္တာံ ပၑုပြတိမာံ န ပူဇယန္တိ တေ ယထာ ဟနျန္တေ တထာ ပၑုပြတိမာယား ပြာဏပြတိၐ္ဌာရ္ထံ သာမရ္ထျံ တသ္မာ အဒါယိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script15 aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi| अध्यायं द्रष्टव्यम् |
anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|