Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tata.h saa yo.sit yat svakiiya.m praantarasthaa"srama.m pratyutpatitu.m "saknuyaat tadartha.m mahaakurarasya pak.sadvaya.m tasvai datta.m, saa tu tatra naagato duure kaalaika.m kaaladvaya.m kaalaarddha nca yaavat paalyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः सा योषित् यत् स्वकीयं प्रान्तरस्थाश्रमं प्रत्युत्पतितुं शक्नुयात् तदर्थं महाकुररस्य पक्षद्वयं तस्वै दत्तं, सा तु तत्र नागतो दूरे कालैकं कालद्वयं कालार्द्धञ्च यावत् पाल्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ সা যোষিৎ যৎ স্ৱকীযং প্ৰান্তৰস্থাশ্ৰমং প্ৰত্যুৎপতিতুং শক্নুযাৎ তদৰ্থং মহাকুৰৰস্য পক্ষদ্ৱযং তস্ৱৈ দত্তং, সা তু তত্ৰ নাগতো দূৰে কালৈকং কালদ্ৱযং কালাৰ্দ্ধঞ্চ যাৱৎ পাল্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ সা যোষিৎ যৎ স্ৱকীযং প্রান্তরস্থাশ্রমং প্রত্যুৎপতিতুং শক্নুযাৎ তদর্থং মহাকুররস্য পক্ষদ্ৱযং তস্ৱৈ দত্তং, সা তু তত্র নাগতো দূরে কালৈকং কালদ্ৱযং কালার্দ্ধঞ্চ যাৱৎ পাল্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သာ ယောၐိတ် ယတ် သွကီယံ ပြာန္တရသ္ထာၑြမံ ပြတျုတ္ပတိတုံ ၑက္နုယာတ် တဒရ္ထံ မဟာကုရရသျ ပက္ၐဒွယံ တသွဲ ဒတ္တံ, သာ တု တတြ နာဂတော ဒူရေ ကာလဲကံ ကာလဒွယံ ကာလာရ္ဒ္ဓဉ္စ ယာဝတ် ပါလျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sA yOSit yat svakIyaM prAntarasthAzramaM pratyutpatituM zaknuyAt tadarthaM mahAkurarasya pakSadvayaM tasvai dattaM, sA tu tatra nAgatO dUrE kAlaikaM kAladvayaM kAlArddhanjca yAvat pAlyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:14
10 अन्तरसन्दर्भाः  

saa ca yo.sit praantara.m palaayitaa yatastatre"svare.na nirmmita aa"srame .sa.s.thyadhika"satadvayaadhikasahasradinaani tasyaa.h paalanena bhavitavya.m|


tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्