Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং তযোঃ সাক্ষ্যে সমাপ্তে সতি ৰসাতলাদ্ যেনোত্থিতৱ্যং স পশুস্তাভ্যাং সহ যুদ্ধ্ৱা তৌ জেষ্যতি হনিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং তযোঃ সাক্ষ্যে সমাপ্তে সতি রসাতলাদ্ যেনোত্থিতৱ্যং স পশুস্তাভ্যাং সহ যুদ্ধ্ৱা তৌ জেষ্যতি হনিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ တယေား သာက္ၐျေ သမာပ္တေ သတိ ရသာတလာဒ် ယေနောတ္ထိတဝျံ သ ပၑုသ္တာဘျာံ သဟ ယုဒ္ဓွာ တော် ဇေၐျတိ ဟနိၐျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:7
20 अन्तरसन्दर्भाः  

tata.h sa pratyavocat pa"syataadya "sva"sca bhuutaan vihaapya rogi.no.arogi.na.h k.rtvaa t.rtiiyehni setsyaami, kathaametaa.m yuuyamitvaa ta.m bhuurimaaya.m vadata|


atha bhuutaa vinayena jagadu.h, gabhiira.m gartta.m gantu.m maaj naapayaasmaan|


tva.m yasya karmma.no bhaara.m mahya.m dattavaan, tat sampanna.m k.rtvaa jagatyasmin tava mahimaana.m praakaa"saya.m|


tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


anantara.m p.rthiviita udgacchan apara eka.h pa"su rmayaa d.r.s.ta.h sa me.sa"saavakavat "s.r"ngadvayavi"si.s.ta aasiit naagavaccaabhaa.sata|


apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्