Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং সপ্তদূতেন তূৰ্য্যাং ৱাদিতাযাং স্ৱৰ্গ উচ্চৈঃ স্ৱৰৈৰ্ৱাগিযং কীৰ্ত্তিতা, ৰাজৎৱং জগতো যদ্যদ্ ৰাজ্যং তদধুনাভৱৎ| অস্মৎপ্ৰভোস্তদীযাভিষিক্তস্য তাৰকস্য চ| তেন চানন্তকালীযং ৰাজৎৱং প্ৰকৰিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং সপ্তদূতেন তূর্য্যাং ৱাদিতাযাং স্ৱর্গ উচ্চৈঃ স্ৱরৈর্ৱাগিযং কীর্ত্তিতা, রাজৎৱং জগতো যদ্যদ্ রাজ্যং তদধুনাভৱৎ| অস্মৎপ্রভোস্তদীযাভিষিক্তস্য তারকস্য চ| তেন চানন্তকালীযং রাজৎৱং প্রকরিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ သပ္တဒူတေန တူရျျာံ ဝါဒိတာယာံ သွရ္ဂ ဥစ္စဲး သွရဲရွာဂိယံ ကီရ္တ္တိတာ, ရာဇတွံ ဇဂတော ယဒျဒ် ရာဇျံ တဒဓုနာဘဝတ်၊ အသ္မတ္ပြဘောသ္တဒီယာဘိၐိက္တသျ တာရကသျ စ၊ တေန စာနန္တကာလီယံ ရာဇတွံ ပြကရိၐျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:15
54 अन्तरसन्दर्भाः  

tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tathaa sa yaakuubo va.m"sopari sarvvadaa raajatva.m kari.syati, tasya raajatvasyaanto na bhavi.syati|


tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


haarita.m me.sa.m praaptoham ato heto rmayaa saarddham aanandata|


parame"sasya tenaivaabhi.siktasya janasya ca| viruddhamabhiti.s.thanti p.rthivyaa.h pataya.h kuta.h||


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


kintu tuurii.m vaadi.syata.h saptamaduutasya tuuriivaadanasamaya ii"svarasya guptaa mantra.naa tasya daasaan bhavi.syadvaadina.h prati tena susa.mvaade yathaa prakaa"sitaa tathaiva siddhaa bhavi.syati|


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


tata.h para.m saptamo duuta.h svaka.mse yadyad avidyata tat sarvvam aakaa"se .asraavayat tena svargiiyamandiramadhyasthasi.mhaasanaat mahaaravo .aya.m nirgata.h samaaptirabhavaditi|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


tata.h para.m svargasthaanaa.m mahaajanataayaa mahaa"sabdo .aya.m mayaa "sruuta.h, bruuta pare"svara.m dhanyam asmadiiyo ya ii"svara.h| tasyaabhavat paritraa.naa.m prabhaava"sca paraakrama.h|


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


tata.h para.m .sa.s.thaduutena tuuryyaa.m vaaditaayaam ii"svarasyaantike sthitaayaa.h suvar.navedyaa"scatu"scuu.daata.h kasyacid ravo mayaa"sraavi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्