प्रकाशितवाक्य 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 mama dak.si.nahaste sthitaa yaa.h sapta taaraa ye ca svar.namayaa.h sapta diipav.rk.saastvayaa d.r.s.taastattaatparyyamida.m taa.h sapta taaraa.h sapta samitiinaa.m duutaa.h suvar.namayaa.h sapta diipav.rk.saa"sca sapta samitaya.h santi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari20 मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 মম দক্ষিণহস্তে স্থিতা যাঃ সপ্ত তাৰা যে চ স্ৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাস্ত্ৱযা দৃষ্টাস্তত্তাৎপৰ্য্যমিদং তাঃ সপ্ত তাৰাঃ সপ্ত সমিতীনাং দূতাঃ সুৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাশ্চ সপ্ত সমিতযঃ সন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 মম দক্ষিণহস্তে স্থিতা যাঃ সপ্ত তারা যে চ স্ৱর্ণমযাঃ সপ্ত দীপৱৃক্ষাস্ত্ৱযা দৃষ্টাস্তত্তাৎপর্য্যমিদং তাঃ সপ্ত তারাঃ সপ্ত সমিতীনাং দূতাঃ সুৱর্ণমযাঃ সপ্ত দীপৱৃক্ষাশ্চ সপ্ত সমিতযঃ সন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 မမ ဒက္ၐိဏဟသ္တေ သ္ထိတာ ယား သပ္တ တာရာ ယေ စ သွရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာသ္တွယာ ဒၖၐ္ဋာသ္တတ္တာတ္ပရျျမိဒံ တား သပ္တ တာရား သပ္တ သမိတီနာံ ဒူတား သုဝရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာၑ္စ သပ္တ သမိတယး သန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script20 mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi| अध्यायं द्रष्टव्यम् |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;