Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kintu mama yadyat labhyam aasiit tat sarvvam aha.m khrii.s.tasyaanurodhaat k.satim amanye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु मम यद्यत् लभ्यम् आसीत् तत् सर्व्वम् अहं ख्रीष्टस्यानुरोधात् क्षतिम् अमन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু মম যদ্যৎ লভ্যম্ আসীৎ তৎ সৰ্ৱ্ৱম্ অহং খ্ৰীষ্টস্যানুৰোধাৎ ক্ষতিম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু মম যদ্যৎ লভ্যম্ আসীৎ তৎ সর্ৱ্ৱম্ অহং খ্রীষ্টস্যানুরোধাৎ ক্ষতিম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု မမ ယဒျတ် လဘျမ် အာသီတ် တတ် သရွွမ် အဟံ ခြီၐ္ဋသျာနုရောဓာတ် က္ၐတိမ် အမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurOdhAt kSatim amanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:7
20 अन्तरसन्दर्भाः  

maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?


tadaa sa uttariiyavastra.m nik.sipya protthaaya yii"so.h samiipa.m gata.h|


ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


tadvad yu.smaaka.m madhye ya.h ka"scin madartha.m sarvvasva.m haatu.m na "saknoti sa mama "si.syo bhavitu.m na "sak.syati|


tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


sarvve.su loke.su yathe.s.ta.m bhuktavatsu potasthan godhuumaan jaladhau nik.sipya tai.h potasya bhaaro laghuuk.rta.h|


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्