Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 asmaaka.m madhye ye siddhaastai.h sarvvaistadeva bhaavyataa.m, yadi ca ka ncana vi.sayam adhi yu.smaakam aparo bhaavo bhavati tarhii"svarastamapi yu.smaaka.m prati prakaa"sayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्माकं मध्ये ये सिद्धास्तैः सर्व्वैस्तदेव भाव्यतां, यदि च कञ्चन विषयम् अधि युष्माकम् अपरो भावो भवति तर्हीश्वरस्तमपि युष्माकं प्रति प्रकाशयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মাকং মধ্যে যে সিদ্ধাস্তৈঃ সৰ্ৱ্ৱৈস্তদেৱ ভাৱ্যতাং, যদি চ কঞ্চন ৱিষযম্ অধি যুষ্মাকম্ অপৰো ভাৱো ভৱতি তৰ্হীশ্ৱৰস্তমপি যুষ্মাকং প্ৰতি প্ৰকাশযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মাকং মধ্যে যে সিদ্ধাস্তৈঃ সর্ৱ্ৱৈস্তদেৱ ভাৱ্যতাং, যদি চ কঞ্চন ৱিষযম্ অধি যুষ্মাকম্ অপরো ভাৱো ভৱতি তর্হীশ্ৱরস্তমপি যুষ্মাকং প্রতি প্রকাশযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မာကံ မဓျေ ယေ သိဒ္ဓါသ္တဲး သရွွဲသ္တဒေဝ ဘာဝျတာံ, ယဒိ စ ကဉ္စန ဝိၐယမ် အဓိ ယုၐ္မာကမ် အပရော ဘာဝေါ ဘဝတိ တရှီၑွရသ္တမပိ ယုၐ္မာကံ ပြတိ ပြကာၑယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM, yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:15
21 अन्तरसन्दर्भाः  

tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa.ni daatu.m jaaniitha tarhyasmaaka.m svargastha.h pitaa nijayaacakebhya.h ki.m pavitram aatmaana.m na daasyati?


te sarvva ii"svare.na "sik.sitaa bhavi.syanti bhavi.syadvaadinaa.m granthe.su lipiritthamaaste ato ya.h ka"scit pitu.h sakaa"saat "srutvaa "sik.sate sa eva mama samiipam aagami.syati|


yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;


yu.smaaka.m mati rvikaara.m na gami.syatiityaha.m yu.smaanadhi prabhunaa"sa.mse; kintu yo yu.smaan vicaaralayati sa ya.h ka"scid bhavet samucita.m da.n.da.m praapsyati|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


bhraat.r.su premakara.namadhi yu.smaan prati mama likhana.m ni.sprayojana.m yato yuuya.m paraspara.m premakara.naaye"svara"sik.sitaa lokaa aadhve|


tena ce"svarasya loko nipu.na.h sarvvasmai satkarmma.ne susajja"sca bhavati|


kintu sadasadvicaare ye.saa.m cetaa.msi vyavahaare.na "sik.sitaani taad.r"saanaa.m siddhalokaanaa.m ka.thoradravye.su prayojanamasti|


ya.h ka"scit tasya vaakya.m paalayati tasmin ii"svarasya prema satyaruupe.na sidhyati vaya.m tasmin varttaamahe tad etenaavagacchaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्