Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 yato mama sevane yu.smaaka.m tru.ti.m puurayitu.m sa praa.naan pa.niik.rtya khrii.s.tasya kaaryyaartha.m m.rtapraaye.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যতো মম সেৱনে যুষ্মাকং ত্ৰুটিং পূৰযিতুং স প্ৰাণান্ পণীকৃত্য খ্ৰীষ্টস্য কাৰ্য্যাৰ্থং মৃতপ্ৰাযেঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যতো মম সেৱনে যুষ্মাকং ত্রুটিং পূরযিতুং স প্রাণান্ পণীকৃত্য খ্রীষ্টস্য কার্য্যার্থং মৃতপ্রাযেঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယတော မမ သေဝနေ ယုၐ္မာကံ တြုဋိံ ပူရယိတုံ သ ပြာဏာန် ပဏီကၖတျ ခြီၐ္ဋသျ ကာရျျာရ္ထံ မၖတပြာယေ'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:30
15 अन्तरसन्दर्भाः  

tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


taabhyaam upakaaraapti.h kevala.m mayaa sviikarttavyeti nahi bhinnade"siiyai.h sarvvadharmmasamaajairapi|


yata.h k.saya.niiyenaitena "sariire.naak.sayatva.m parihitavya.m, mara.naadhiinenaitena dehena caamaratva.m parihitavya.m|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


stiphaana.h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu.smaabhiryat nyuunita.m tat tai.h sampuurita.m|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


sa pii.dayaa m.rtakalpo.abhavaditi satya.m kintvii"svarasta.m dayitavaan mama ca du.hkhaat para.m punardu.hkha.m yanna bhavet tadartha.m kevala.m ta.m na dayitvaa maamapi dayitavaan|


mamopakaaraaya yu.smaaka.m yaa cintaa puurvvam aasiit kintu karmmadvaara.m na praapnot idaanii.m saa punaraphalat ityasmin prabhau mama paramaahlaado.ajaayata|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


susa.mvaadasya k.rte "s.r"nkhalabaddho.aha.m paricaarakamiva ta.m svasannidhau varttayitum aiccha.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्