Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 ataeva yuuya.m ta.m vilokya yat punaraanandeta mamaapi du.hkhasya hraaso yad bhavet tadartham aha.m tvarayaa tam apre.saya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ যূযং তং ৱিলোক্য যৎ পুনৰানন্দেত মমাপি দুঃখস্য হ্ৰাসো যদ্ ভৱেৎ তদৰ্থম্ অহং ৎৱৰযা তম্ অপ্ৰেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ যূযং তং ৱিলোক্য যৎ পুনরানন্দেত মমাপি দুঃখস্য হ্রাসো যদ্ ভৱেৎ তদর্থম্ অহং ৎৱরযা তম্ অপ্রেষযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ယူယံ တံ ဝိလောကျ ယတ် ပုနရာနန္ဒေတ မမာပိ ဒုးခသျ ဟြာသော ယဒ် ဘဝေတ် တဒရ္ထမ် အဟံ တွရယာ တမ် အပြေၐယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:28
10 अन्तरसन्दर्भाः  

tathaa yuuyamapi saamprata.m "sokaakulaa bhavatha kintu punarapi yu.smabhya.m dar"sana.m daasyaami tena yu.smaakam anta.hkara.naani saanandaani bhavi.syanti, yu.smaaka.m tam aananda nca kopi harttu.m na "sak.syati|


puna rmama mukha.m na drak.syatha vi"se.sata e.saa yaa kathaa tenaakathi tatkaara.naat "soka.m vilaapa nca k.rtvaa ka.n.tha.m dh.rtvaa cumbitavanta.h| pa"scaat te ta.m pota.m niitavanta.h|


mama yo har.sa.h sa yu.smaaka.m sarvve.saa.m har.sa eveti ni"scita.m mayaabodhi; ataeva yairaha.m har.sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu.smabhyam etaad.r"sa.m patra.m mayaa likhita.m|


ato yuuya.m prabho.h k.rte sampuur.nenaanandena ta.m g.rhliita taad.r"saan lokaa.m"scaadara.niiyaan manyadhva.m|


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्