Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 ekabhaavaa ekapremaa.na ekamanasa ekace.s.taa"sca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 একভাৱা একপ্ৰেমাণ একমনস একচেষ্টাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 একভাৱা একপ্রেমাণ একমনস একচেষ্টাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧကဘာဝါ ဧကပြေမာဏ ဧကမနသ ဧကစေၐ္ဋာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:2
28 अन्तरसन्दर्भाः  

yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|


apara nca nistaarotsavaat para.m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


tata.h para.m preritaanaa.m hastai rlokaanaa.m madhye bahvaa"scaryyaa.nyadbhutaani karmmaa.nyakriyanta; tadaa "si.syaa.h sarvva ekacittiibhuuya sulemaano .alinde sambhuuyaasan|


apara nca yu.smaaka.m manasaa.m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk.sya niicalokai.h sahaapi maardavam aacarata; svaan j naanino na manyadhva.m|


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


mama yo har.sa.h sa yu.smaaka.m sarvve.saa.m har.sa eveti ni"scita.m mayaabodhi; ataeva yairaha.m har.sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu.smabhyam etaad.r"sa.m patra.m mayaa likhita.m|


kevala.m tasyaagamanena tannahi kintu yu.smatto jaatayaa tasya saantvanayaapi, yato.asmaasu yu.smaaka.m haarddavilaapaasaktatve.svasmaaka.m samiipe var.nite.su mama mahaanando jaata.h|


yati vaaraan yu.smaaka.m smaraami tati vaaraan aa prathamaad adya yaavad


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


ya.h satyaruupe.na yu.smaaka.m hita.m cintayati taad.r"sa ekabhaavastasmaadanya.h ko.api mama sannidhau naasti|


he ivadiye he suntukhi yuvaa.m prabhau ekabhaave bhavatam etad aha.m praarthaye|


yu.smatsannidhau mama "sariire.avarttamaane.api mamaatmaa varttate tena yu.smaaka.m suriiti.m khrii.s.tavi"svaase sthiratva nca d.r.s.tvaaham aanandaami|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


bho bhraata.h, prabho.h k.rte mama vaa nchaa.m puuraya khrii.s.tasya k.rte mama praa.naan aapyaayaya|


vaya.m pit.rto yaam aaj naa.m praaptavantastadanusaare.na tava kecid aatmajaa.h satyamatam aacarantyetasya pramaa.na.m praapyaaha.m bh.r"sam aananditavaan|


mama santaanaa.h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्