Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তাতস্থেশ্ৱৰস্য মহিম্নে চ যীশুখ্ৰীষ্টঃ প্ৰভুৰিতি জিহ্ৱাভিঃ স্ৱীকৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তাতস্থেশ্ৱরস্য মহিম্নে চ যীশুখ্রীষ্টঃ প্রভুরিতি জিহ্ৱাভিঃ স্ৱীকর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာတသ္ထေၑွရသျ မဟိမ္နေ စ ယီၑုခြီၐ္ဋး ပြဘုရိတိ ဇိဟွာဘိး သွီကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:11
30 अन्तरसन्दर्भाः  

yo manujasaak.saanmaama"ngiikurute tamaha.m svargasthataatasaak.saada"ngiikari.sye|


sarvve.saa.m lokaanaa.m mahaanandajanakam ima.m ma"ngalav.rttaanta.m yu.smaan j naapayaami|


tathaapyadhipatinaa.m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag.rhaad duuriikurvvantiiti bhayaat te ta.m na sviik.rtavanta.h|


yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|


yadyaha.m prabhu rguru"sca san yu.smaaka.m paadaan prak.saalitavaan tarhi yu.smaakamapi paraspara.m paadaprak.saalanam ucitam|


yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


tadaa thomaa avadat, he mama prabho he madii"svara|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


yihuudiiyaanaa.m bhayaat tasya pitarau vaakyamidam avadataa.m yata.h kopi manu.syo yadi yii"sum abhi.sikta.m vadati tarhi sa bhajanag.rhaad duuriikaari.syate yihuudiiyaa iti mantra.naam akurvvan


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


yaad.r"sa.m likhitam aaste, pare"sa.h "sapatha.m kurvvan vaakyametat puraavadat| sarvvo jana.h samiipe me jaanupaata.m kari.syati| jihvaikaikaa tathe"sasya nighnatva.m sviikari.syati|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


ii"svariiyo ya aatmaa sa yu.smaabhiranena pariciiyataa.m, yii"su.h khrii.s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa sviikriyate sa ii"svariiya.h|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्