Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tatastasmai yii"sunaamne svargamartyapaataalasthitai.h sarvvai rjaanupaata.h karttavya.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততস্তস্মৈ যীশুনাম্নে স্ৱৰ্গমৰ্ত্যপাতালস্থিতৈঃ সৰ্ৱ্ৱৈ ৰ্জানুপাতঃ কৰ্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততস্তস্মৈ যীশুনাম্নে স্ৱর্গমর্ত্যপাতালস্থিতৈঃ সর্ৱ্ৱৈ র্জানুপাতঃ কর্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတသ္တသ္မဲ ယီၑုနာမ္နေ သွရ္ဂမရ္တျပါတာလသ္ထိတဲး သရွွဲ ရ္ဇာနုပါတး ကရ္တ္တဝျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:10
17 अन्तरसन्दर्भाः  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


ka.n.takaanaa.m muku.ta.m nirmmaaya tacchirasi dadu.h, tasya dak.si.nakare vetrameka.m dattvaa tasya sammukhe jaanuuni paatayitvaa, he yihuudiiyaanaa.m raajan, tubhya.m nama ityuktvaa ta.m tira"scakru.h,


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tatasta.m pratii"svarasyottara.m ki.m jaata.m? baalnaamno devasya saak.saat yai rjaanuuni na paatitaani taad.r"saa.h sapta sahasraa.ni lokaa ava"se.sitaa mayaa|


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


uurddhvam aaruhyetivaakyasyaayamartha.h sa puurvva.m p.rthiviiruupa.m sarvvaadha.hsthita.m sthaanam avatiir.navaan;


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


tadaanii.m samudre.na svaantarasthaa m.rtajanaa.h samarpitaa.h, m.rtyuparalokaabhyaamapi svaantarasthaa m.rtajanaa.h sarmipataa.h, te.saa ncaikaikasya svakriyaanuyaayii vicaara.h k.rta.h|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


kintu svargamarttyapaataale.su tat patra.m vivariitu.m niriik.situ nca kasyaapi saamarthya.m naabhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्