Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 mayaa yat praarthyate tad ida.m yu.smaaka.m prema nitya.m v.rddhi.m gatvaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মযা যৎ প্ৰাৰ্থ্যতে তদ্ ইদং যুষ্মাকং প্ৰেম নিত্যং ৱৃদ্ধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মযা যৎ প্রার্থ্যতে তদ্ ইদং যুষ্মাকং প্রেম নিত্যং ৱৃদ্ধিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မယာ ယတ် ပြာရ္ထျတေ တဒ် ဣဒံ ယုၐ္မာကံ ပြေမ နိတျံ ဝၖဒ္ဓိံ ဂတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:9
19 अन्तरसन्दर्भाः  

he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


ato vi"svaaso vaakpa.tutaa j naana.m sarvvotsaaho .asmaasu prema caitai rgu.nai ryuuya.m yathaaparaan ati"sedhve tathaivaitena gu.nenaapyati"sedhva.m|


tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata.m ki.m tadavagataa bhavata|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


asmaasu yadyat saujanya.m vidyate tat sarvva.m khrii.s.ta.m yii"su.m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|


kintu sadasadvicaare ye.saa.m cetaa.msi vyavahaare.na "sik.sitaani taad.r"saanaa.m siddhalokaanaa.m ka.thoradravye.su prayojanamasti|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्