Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰম্ অহং খ্ৰীষ্টযীশোঃ স্নেহৱৎ স্নেহেন যুষ্মান্ কীদৃশং কাঙ্ক্ষামি তদধীশ্ৱৰো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরম্ অহং খ্রীষ্টযীশোঃ স্নেহৱৎ স্নেহেন যুষ্মান্ কীদৃশং কাঙ্ক্ষামি তদধীশ্ৱরো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရမ် အဟံ ခြီၐ္ဋယီၑေား သ္နေဟဝတ် သ္နေဟေန ယုၐ္မာန် ကီဒၖၑံ ကာင်္က္ၐာမိ တဒဓီၑွရော မမ သာက္ၐီ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:8
24 अन्तरसन्दर्भाः  

uurdvvaat suuryyamudaayyaivaasmabhya.m praadaattu dar"sana.m| tayaanukampayaa svasya lokaanaa.m paapamocane|


aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


yuuya.m mamaantare na sa"nkocitaa.h ki nca yuuyameva sa"nkocitacittaa.h|


yuuya.m kiid.rk tasyaaj naa apaalayata bhayakampaabhyaa.m ta.m g.rhiitavanta"scaitasya smara.naad yu.smaasu tasya sneho baahulyena varttate|


yaanyetaani vaakyaani mayaa likhyante taanyan.rtaani na santi tad ii"svaro jaanaati|


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|


khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta


yata.h sa yu.smaan sarvvaan akaa"nk.sata yu.smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


yu.smaaka.m laayadikeyaasthabhraat.r.naa nca k.rte yaavanto bhraatara"sca mama "saariirikamukha.m na d.r.s.tavantaste.saa.m k.rte mama kiyaan yatno bhavati tad yu.smaan j naapayitum icchaami|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


vaya.m kadaapi stutivaadino naabhavaameti yuuya.m jaaniitha kadaapi chalavastre.na lobha.m naacchaadayaametyasmin ii"svara.h saak.sii vidyate|


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


tamevaaha.m tava samiipa.m pre.sayaami, ato madiiyapraa.nasvaruupa.h sa tvayaanug.rhyataa.m|


bho bhraata.h, prabho.h k.rte mama vaa nchaa.m puuraya khrii.s.tasya k.rte mama praa.naan aapyaayaya|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्