Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa.m praapya varddhamaanenotsaahena ni.hk.sobha.m kathaa.m pracaarayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰভুসম্বন্ধীযা অনেকে ভ্ৰাতৰশ্চ মম বন্ধনাদ্ আশ্ৱাসং প্ৰাপ্য ৱৰ্দ্ধমানেনোৎসাহেন নিঃক্ষোভং কথাং প্ৰচাৰযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রভুসম্বন্ধীযা অনেকে ভ্রাতরশ্চ মম বন্ধনাদ্ আশ্ৱাসং প্রাপ্য ৱর্দ্ধমানেনোৎসাহেন নিঃক্ষোভং কথাং প্রচারযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြဘုသမ္ဗန္ဓီယာ အနေကေ ဘြာတရၑ္စ မမ ဗန္ဓနာဒ် အာၑွာသံ ပြာပျ ဝရ္ဒ္ဓမာနေနောတ္သာဟေန နိးက္ၐောဘံ ကထာံ ပြစာရယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:14
16 अन्तरसन्दर्भाः  

tadaa sa ta.m "su.skahasta.m manu.sya.m jagaada madhyasthaane tvamutti.s.tha|


yathoktavaan tathaa svasya daayuuda.h sevakasya tu|


iid.r"sii.m pratyaa"saa.m labdhvaa vaya.m mahatii.m pragalbhataa.m prakaa"sayaama.h|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


ato.aha.m yu.smannimitta.m du.hkhabhogena klaanti.m yanna gacchaamiiti praarthaye yatastadeva yu.smaaka.m gaurava.m|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


phalata.h khrii.s.tasya yanniguu.dhavaakyakaara.naad aha.m baddho.abhava.m tatprakaa"saaye"svaro yat madartha.m vaagdvaara.m kuryyaat, aha nca yathocita.m tat prakaa"sayitu.m "saknuyaam etat praarthayadhva.m|


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्