Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 aparam aha.m khrii.s.tasya k.rte baddho.asmiiti raajapuryyaam anyasthaane.su ca sarvve.saa.m nika.te suspa.s.tam abhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰম্ অহং খ্ৰীষ্টস্য কৃতে বদ্ধোঽস্মীতি ৰাজপুৰ্য্যাম্ অন্যস্থানেষু চ সৰ্ৱ্ৱেষাং নিকটে সুস্পষ্টম্ অভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরম্ অহং খ্রীষ্টস্য কৃতে বদ্ধোঽস্মীতি রাজপুর্য্যাম্ অন্যস্থানেষু চ সর্ৱ্ৱেষাং নিকটে সুস্পষ্টম্ অভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရမ် အဟံ ခြီၐ္ဋသျ ကၖတေ ဗဒ္ဓေါ'သ္မီတိ ရာဇပုရျျာမ် အနျသ္ထာနေၐု စ သရွွေၐာံ နိကဋေ သုသ္ပၐ္ဋမ် အဘဝတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:13
17 अन्तरसन्दर्भाः  

tata.h so.avaadiit bhavaan ye ye lokaa"sca mama kathaam adya "s.r.nvanti praaye.na iti nahi kintvetat "s.r"nkhalabandhana.m vinaa sarvvathaa te sarvve maad.r"saa bhavantvitii"svasya samiipe praarthaye.aham|


gopane paraspara.m vivicya kathitavanta e.sa jano bandhanaarha.m praa.nahananaarha.m vaa kimapi karmma naakarot|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


ittha.m paula.h sampuur.na.m vatsaradvaya.m yaavad bhaa.takiiye vaasag.rhe vasan ye lokaastasya sannidhim aagacchanti taan sarvvaaneva parig.rhlan,


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


tasmaat mama yaad.r"sa.m yuddha.m yu.smaabhiradar"si saamprata.m "sruuyate ca taad.r"sa.m yuddha.m yu.smaakam api bhavati|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


sarvve pavitralokaa vi"se.sata.h kaisarasya parijanaa yu.smaan namaskurvvate|


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्