Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 kintu medinyaa.m kalu.sa.m k.samitu.m manujasutasya saamarthyamastiiti yuuya.m yathaa jaaniitha, tadartha.m sa ta.m pak.saaghaatina.m gaditavaan, utti.s.tha, nija"sayaniiya.m aadaaya geha.m gaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু মেদিন্যাং কলুষং ক্ষমিতুং মনুজসুতস্য সামৰ্থ্যমস্তীতি যূযং যথা জানীথ, তদৰ্থং স তং পক্ষাঘাতিনং গদিতৱান্, উত্তিষ্ঠ, নিজশযনীযং আদায গেহং গচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু মেদিন্যাং কলুষং ক্ষমিতুং মনুজসুতস্য সামর্থ্যমস্তীতি যূযং যথা জানীথ, তদর্থং স তং পক্ষাঘাতিনং গদিতৱান্, উত্তিষ্ঠ, নিজশযনীযং আদায গেহং গচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု မေဒိနျာံ ကလုၐံ က္ၐမိတုံ မနုဇသုတသျ သာမရ္ထျမသ္တီတိ ယူယံ ယထာ ဇာနီထ, တဒရ္ထံ သ တံ ပက္ၐာဃာတိနံ ဂဒိတဝါန်, ဥတ္တိၐ္ဌ, နိဇၑယနီယံ အာဒါယ ဂေဟံ ဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:6
24 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tava paapamar.sa.na.m jaata.m, yadvaa tvamutthaaya gaccha, dvayoranayo rvaakyayo.h ki.m vaakya.m vaktu.m sugama.m?


tata.h sa tatk.sa.naad utthaaya nijageha.m prasthitavaan|


kintu p.rthivyaa.m paapaani maar.s.tu.m manu.syaputrasya saamarthyamasti, etad yu.smaan j naapayitu.m (sa tasmai pak.saaghaatine kathayaamaasa)


ii"svara.m vinaa paapaani maar.s.tu.m kasya saamarthyam aaste?


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|


tadaa yii"surakathayad utti.s.tha, tava "sayyaamuttolya g.rhiitvaa yaahi|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that|


yasya yo do.so yu.smaabhi.h k.samyate tasya sa do.so mayaapi k.samyate ya"sca do.so mayaa k.samyate sa yu.smaaka.m k.rte khrii.s.tasya saak.saat k.samyate|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्