Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্ৰণম্য বভাষে, মম দুহিতা প্ৰাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্ৰে হস্তমৰ্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্রণম্য বভাষে, মম দুহিতা প্রাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্রে হস্তমর্পযতু, তেন সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တေနဲတတ္ကထာကထနကာလေ ဧကော'ဓိပတိသ္တံ ပြဏမျ ဗဘာၐေ, မမ ဒုဟိတာ ပြာယေဏဲတာဝတ္ကာလေ မၖတာ, တသ္မာဒ် ဘဝါနာဂတျ တသျာ ဂါတြေ ဟသ္တမရ္ပယတု, တေန သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:18
25 अन्तरसन्दर्भाः  

tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


tata.h saa naariisamaagatya ta.m pra.namya jagaada, he prabho maamupakuru|


pa"scaat te.su jananivahasyaantikamaagate.su ka"scit manujastadantikametya jaanuunii paatayitvaa kathitavaan,


tadaanii.m sivadiiyasya naarii svaputraavaadaaya yii"so.h samiipam etya pra.namya ka ncanaanugraha.m ta.m yayaace|


tatra ta.m sa.mviik.sya pra.nemu.h, kintu kecit sandigdhavanta.h|


eka.h ku.s.thavaan aagatya ta.m pra.namya babhaa.se, he prabho, yadi bhavaan sa.mmanyate, tarhi maa.m niraamaya.m karttu.m "saknoti|


tadaa "si.syaa aagatya tasya nidraabha"nga.m k.rtvaa kathayaamaasu.h, he prabho, vaya.m mriyaamahe, bhavaan asmaaka.m praa.naan rak.satu|


anya nca puraatanakutvaa.m kopi navaanagostaniirasa.m na nidadhaati, yasmaat tathaa k.rte kutuu rvidiiryyate tena gostaniirasa.h patati kutuu"sca na"syati; tasmaat naviinaayaa.m kutvaa.m naviino gostaniirasa.h sthaapyate, tena dvayoravana.m bhavati|


tadaanii.m yii"su.h "si.syai.h saakam utthaaya tasya pa"scaad vavraaja|


panthaana.m tyaja, kanyeya.m naamriyata nidritaaste; kathaametaa.m "srutvaa te tamupajahasu.h|


kintu vi"sraamavaare yii"sunaa tasyaa.h svaasthyakara.naad bhajanagehasyaadhipati.h prakupya lokaan uvaaca, .sa.tsu dine.su lokai.h karmma karttavya.m tasmaaddheto.h svaasthyaartha.m te.su dine.su aagacchata, vi"sraamavaare maagacchata|


aparam ekodhipatista.m papraccha, he paramaguro, anantaayu.sa.h praaptaye mayaa ki.m karttavya.m?


tadaa "satasenaapate.h priyadaasa eko m.rtakalpa.h pii.dita aasiit|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


yatra yii"surati.s.that tatra mariyam upasthaaya ta.m d.r.s.tvaa tasya cara.nayo.h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


tadaa tasya publiyasya pitaa jvaraatisaare.na pii.dyamaana.h san "sayyaayaam aasiit; tata.h paulastasya samiipa.m gatvaa praarthanaa.m k.rtvaa tasya gaatre hasta.m samarpya ta.m svastha.m k.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्