Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যাৰ্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| যতোঽহং ধাৰ্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পৰিৱৰ্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যার্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| যতোঽহং ধার্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পরিৱর্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ယူယံ ယာတွာ ဝစနသျာသျာရ္ထံ ၑိက္ၐဓွမ်, ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ယတော'ဟံ ဓာရ္မ္မိကာန် အာဟွာတုံ နာဂတော'သ္မိ ကိန္တု မနး ပရိဝရ္တ္တယိတုံ ပါပိန အာဟွာတုမ် အာဂတော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:13
39 अन्तरसन्दर्भाः  

sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk.sitaa.h santo yat karmmaakurvvan tat ki.m yu.smaabhi rnaapaa.thi?


anyacca vi"sraamavaare madhyemandira.m vi"sraamavaariiya.m niyama.m la"nvantopi yaajakaa nirdo.saa bhavanti, "saastramadhye kimidamapi yu.smaabhi rna pa.thita.m?


kintu dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni| etadvacanasyaartha.m yadi yuyam aj naasi.s.ta tarhi nirdo.saan do.si.no naakaar.s.ta|


sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan,


tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


anantara.m yii"su.h susa.mvaada.m pracaarayan etaa.m kathaa.m kathayitum aarebhe, manaa.msi paraavarttayata, svargiiyaraajatva.m savidhamabhavat|


puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?


apara.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvvacittai.h sarvva"saktibhi"sca ii"svare premakara.na.m tathaa svamiipavaasini svavat premakara.na nca sarvvebhyo homabalidaanaadibhya.h "sra.s.tha.m bhavati|


tadvaakya.m "srutvaa yii"su.h pratyuvaaca,arogilokaanaa.m cikitsakena prayojana.m naasti, kintu rogi.naameva; aha.m dhaarmmikaanaahvaatu.m naagata.h kintu mano vyaavarttayitu.m paapina eva|


yii"su.h pratyuvaaca, atraarthe vyavasthaayaa.m ki.m likhitamasti? tva.m kiid.rk pa.thasi?


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


tasmaad yii"sustaan pratyavocad arogalokaanaa.m cikitsakena prayojana.m naasti kintu sarogaa.naameva|


aha.m dhaarmmikaan aahvaatu.m naagatosmi kintu mana.h paraavarttayitu.m paapina eva|


tadaa yii"su.h pratyuktavaan mayaa kathita.m yuuyam ii"svaraa etadvacana.m yu.smaaka.m "saastre likhita.m naasti ki.m?


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्