Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tato naagarikaa.h sarvve manujaa yii"su.m saak.saat karttu.m bahiraayaataa.h ta nca vilokya praarthayaa ncakrire bhavaan asmaaka.m siimaato yaatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো নাগৰিকাঃ সৰ্ৱ্ৱে মনুজা যীশুং সাক্ষাৎ কৰ্ত্তুং বহিৰাযাতাঃ তঞ্চ ৱিলোক্য প্ৰাৰ্থযাঞ্চক্ৰিৰে ভৱান্ অস্মাকং সীমাতো যাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো নাগরিকাঃ সর্ৱ্ৱে মনুজা যীশুং সাক্ষাৎ কর্ত্তুং বহিরাযাতাঃ তঞ্চ ৱিলোক্য প্রার্থযাঞ্চক্রিরে ভৱান্ অস্মাকং সীমাতো যাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော နာဂရိကား သရွွေ မနုဇာ ယီၑုံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရာယာတား တဉ္စ ဝိလောကျ ပြာရ္ထယာဉ္စကြိရေ ဘဝါန် အသ္မာကံ သီမာတော ယာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:34
13 अन्तरसन्दर्भाः  

taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


santastayo.h sannidhimaagatya vinayam akurvvan apara.m bahi.h k.rtvaa nagaraat prasthaatu.m praarthitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्