Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tadaanii.m taabhyaa.m ki ncid duure varaahaa.naam eko mahaavrajo.acarat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদানীং তাভ্যাং কিঞ্চিদ্ দূৰে ৱৰাহাণাম্ একো মহাৱ্ৰজোঽচৰৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদানীং তাভ্যাং কিঞ্চিদ্ দূরে ৱরাহাণাম্ একো মহাৱ্রজোঽচরৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါနီံ တာဘျာံ ကိဉ္စိဒ် ဒူရေ ဝရာဟာဏာမ် ဧကော မဟာဝြဇော'စရတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:30
10 अन्तरसन्दर्भाः  

anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


tato bhuutau tau tasyaantike viniiya kathayaamaasatu.h, yadyaavaa.m tyaajayasi, tarhi varaahaa.naa.m madhyevrajam aavaa.m preraya|


tadaanii.m parvvata.m nika.saa b.rhan varaahavraja"scarannaasiit|


tadaa parvvatopari varaahavraja"scarati tasmaad bhuutaa vinayena procu.h, amu.m varaahavrajam aa"srayitum asmaan anujaaniihi; tata.h sonujaj nau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्