Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 apara.m manujaa vismaya.m vilokya kathayaamaasu.h, aho vaatasaritpatii asya kimaaj naagraahi.nau? kiid.r"so.aya.m maanava.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসৰিৎপতী অস্য কিমাজ্ঞাগ্ৰাহিণৌ? কীদৃশোঽযং মানৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসরিৎপতী অস্য কিমাজ্ঞাগ্রাহিণৌ? কীদৃশোঽযং মানৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ မနုဇာ ဝိသ္မယံ ဝိလောကျ ကထယာမာသုး, အဟော ဝါတသရိတ္ပတီ အသျ ကိမာဇ္ဉာဂြာဟိဏော်? ကီဒၖၑော'ယံ မာနဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:27
8 अन्तरसन्दर्भाः  

tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|


tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


tadaa sa taan uktavaan, he alpavi"svaasino yuuya.m kuto vibhiitha? tata.h sa utthaaya vaata.m saagara nca tarjayaamaasa, tato nirvvaatamabhavat|


anantara.m sa paara.m gatvaa gideriiyade"sam upasthitavaan; tadaa dvau bhuutagrastamanujau "sma"saanasthaanaad bahi rbhuutvaa ta.m saak.saat k.rtavantau, taavetaad.r"sau praca.n.daavaastaa.m yat tena sthaanena kopi yaatu.m naa"saknot|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


atha naukaamaaruhya tasmin te.saa.m sannidhi.m gate vaato niv.rtta.h; tasmaatte mana.hsu vismitaa aa"scaryya.m menire|


te.aticamatk.rtya paraspara.m kathayaamaasu.h sa badhiraaya "srava.na"sakti.m muukaaya ca kathana"sakti.m dattvaa sarvva.m karmmottamaruupe.na cakaara|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्