Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 anantara.m sandhyaayaa.m satyaa.m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu.h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii.ditajanaa.m"sca niraamayaan cakaara;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং সন্ধ্যাযাং সত্যাং বহুশো ভূতগ্ৰস্তমনুজান্ তস্য সমীপম্ আনিন্যুঃ স চ ৱাক্যেন ভূতান্ ত্যাজযামাস, সৰ্ৱ্ৱপ্ৰকাৰপীডিতজনাংশ্চ নিৰামযান্ চকাৰ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং সন্ধ্যাযাং সত্যাং বহুশো ভূতগ্রস্তমনুজান্ তস্য সমীপম্ আনিন্যুঃ স চ ৱাক্যেন ভূতান্ ত্যাজযামাস, সর্ৱ্ৱপ্রকারপীডিতজনাংশ্চ নিরামযান্ চকার;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ သန္ဓျာယာံ သတျာံ ဗဟုၑော ဘူတဂြသ္တမနုဇာန် တသျ သမီပမ် အာနိနျုး သ စ ဝါကျေန ဘူတာန် တျာဇယာမာသ, သရွွပြကာရပီဍိတဇနာံၑ္စ နိရာမယာန် စကာရ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:16
17 अन्तरसन्दर्भाः  

anantara.m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik.rta.h, tata.h so.andho muuko dra.s.tu.m vaktu ncaarabdhavaan|


tadaanii.m yii"su rbahiraagatya mahaanta.m jananivaha.m niriik.sya te.su kaaru.nika.h man te.saa.m pii.ditajanaan niraamayaan cakaara|


tatastena tasyaa.h karasya sp.r.s.tatavaat jvarastaa.m tatyaaja, tadaa saa samutthaaya taan si.seve|


tato varaaharak.sakaa.h palaayamaanaa madhyenagara.m tau bhuutagrastau prati yadyad agha.tata, taa.h sarvvavaarttaa avadan|


tata.h katipayaa janaa eka.m pak.saaghaatina.m sva.t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste.saa.m pratiiti.m vij naaya ta.m pak.saaghaatina.m jagaada, he putra, susthiro bhava, tava kalu.sasya mar.sa.na.m jaatam|


tata.h para.m lokaa"scaturbhi rmaanavaireka.m pak.saaghaatina.m vaahayitvaa tatsamiipam aaninyu.h|


yato yii"susta.m kathitavaan re apavitrabhuuta, asmaannaraad bahirnirgaccha|


atha yii"su rlokasa"ngha.m dhaavitvaayaanta.m d.r.s.tvaa tamapuutabhuuta.m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna.h kadaapi maa"srayaina.m tvaamaham ityaadi"saami|


taa.m tatropasthitaa.m vilokya yii"sustaamaahuuya kathitavaan he naari tava daurbbalyaat tva.m muktaa bhava|


atha suuryyaastakaale sve.saa.m ye ye janaa naanaarogai.h pii.ditaa aasan lokaastaan yii"so.h samiipam aaninyu.h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्