Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 he kapa.tin, aadau nijanayanaat naasaa.m bahi.skuru tato nijad.r.s.tau suprasannaayaa.m tava bhraat.r rlocanaat t.r.na.m bahi.skartu.m "sak.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুৰু ততো নিজদৃষ্টৌ সুপ্ৰসন্নাযাং তৱ ভ্ৰাতৃ ৰ্লোচনাৎ তৃণং বহিষ্কৰ্তুং শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে কপটিন্, আদৌ নিজনযনাৎ নাসাং বহিষ্কুরু ততো নিজদৃষ্টৌ সুপ্রসন্নাযাং তৱ ভ্রাতৃ র্লোচনাৎ তৃণং বহিষ্কর্তুং শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ကပဋိန်, အာဒေါ် နိဇနယနာတ် နာသာံ ဗဟိၐ္ကုရု တတော နိဇဒၖၐ္ဋော် သုပြသန္နာယာံ တဝ ဘြာတၖ ရ္လောစနာတ် တၖဏံ ဗဟိၐ္ကရ္တုံ ၑက္ၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:5
11 अन्तरसन्दर्भाः  

tato yii"suste.saa.m khalataa.m vij naaya kathitavaan, re kapa.tina.h yuya.m kuto maa.m parik.sadhve?


apara nca nijanayane yaa naasaa vidyate, taam anaalocya tava sahajasya locane yat t.r.nam aaste, tadeva kuto viik.sase?


tava nijalocane naasaayaa.m vidyamaanaayaa.m, he bhraata.h, tava nayanaat t.r.na.m bahi.syartu.m anujaaniihi, kathaametaa.m nijasahajaaya katha.m kathayitu.m "sakno.si?


anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|


re re kapa.tina aakaa"sasya bhuumyaa"sca lak.sa.na.m boddhu.m "saknutha,


tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?


tadaa so.avaadiid he cikitsaka svameva svastha.m kuru kapharnaahuumi yadyat k.rtavaan tada"srau.sma taa.h sarvaa.h kriyaa atra svade"se kuru kathaametaa.m yuuyamevaava"sya.m maa.m vadi.syatha|


svacak.su.si yaa naasaa vidyate taam aj naatvaa, bhraatastava netraat t.r.na.m bahi.h karomiiti vaakya.m bhraatara.m katha.m vaktu.m "sakno.si? he kapa.tin puurvva.m svanayanaat naasaa.m bahi.h kuru tato bhraatu"scak.su.sast.r.na.m bahi.h karttu.m sud.r.s.ti.m praapsyasi|


ka"scid apavitro bhuuta.h pratyuditavaan, yii"su.m jaanaami paula nca paricinomi kintu ke yuuya.m?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्