Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্ৰভো হে প্ৰভো, তৱ নাম্না কিমস্মামি ৰ্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কৰ্ম্মাণি ন কৃতানি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্রভো হে প্রভো, তৱ নাম্না কিমস্মামি র্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কর্ম্মাণি ন কৃতানি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒ် ဒိနေ ဗဟဝေါ မာံ ဝဒိၐျန္တိ, ဟေ ပြဘော ဟေ ပြဘော, တဝ နာမ္နာ ကိမသ္မာမိ ရ္ဘဝိၐျဒွါကျံ န ဝျာဟၖတံ? တဝ နာမ္နာ ဘူတား ကိံ န တျာဇိတား? တဝ နာမ္နာ ကိံ နာနာဒ္ဘုတာနိ ကရ္မ္မာဏိ န ကၖတာနိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:22
23 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


apara.m mama taata.m vinaa maanu.sa.h svargastho duuto vaa kopi taddina.m tadda.n.da nca na j naapayati|


anantara.m dvaare ruddhe aparaa.h kanyaa aagatya jagadu.h, he prabho, he prabho, asmaan prati dvaara.m mocaya|


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


aha.m yu.smabhya.m yathaartha.m kathayaami, vicaaradine tasya nagarasya da"saata.h sidomo da"saa sahyaa bhavi.syati|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्