Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 anya nca yaavat vivaadinaa saarddha.m vartmani ti.s.thasi, taavat tena saarddha.m melana.m kuru; no cet vivaadii vicaarayitu.h samiipe tvaa.m samarpayati vicaarayitaa ca rak.si.na.h sannidhau samarpayati tadaa tva.m kaaraayaa.m badhyethaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সাৰ্দ্ধং ৱৰ্ত্মনি তিষ্ঠসি, তাৱৎ তেন সাৰ্দ্ধং মেলনং কুৰু; নো চেৎ ৱিৱাদী ৱিচাৰযিতুঃ সমীপে ৎৱাং সমৰ্পযতি ৱিচাৰযিতা চ ৰক্ষিণঃ সন্নিধৌ সমৰ্পযতি তদা ৎৱং কাৰাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সার্দ্ধং ৱর্ত্মনি তিষ্ঠসি, তাৱৎ তেন সার্দ্ধং মেলনং কুরু; নো চেৎ ৱিৱাদী ৱিচারযিতুঃ সমীপে ৎৱাং সমর্পযতি ৱিচারযিতা চ রক্ষিণঃ সন্নিধৌ সমর্পযতি তদা ৎৱং কারাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနျဉ္စ ယာဝတ် ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝရ္တ္မနိ တိၐ္ဌသိ, တာဝတ် တေန သာရ္ဒ္ဓံ မေလနံ ကုရု; နော စေတ် ဝိဝါဒီ ဝိစာရယိတုး သမီပေ တွာံ သမရ္ပယတိ ဝိစာရယိတာ စ ရက္ၐိဏး သန္နိဓော် သမရ္ပယတိ တဒါ တွံ ကာရာယာံ ဗဓျေထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:25
19 अन्तरसन्दर्भाः  

kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|


atha tatpuravaasinii kaacidvidhavaa tatsamiipametya vivaadinaa saha mama vivaada.m pari.skurvviti nivedayaamaasa|


tenoktametat, sa.m"sro.syaami "subhe kaale tvadiiyaa.m praarthanaam aha.m| upakaara.m kari.syaami paritraa.nadine tava| pa"syataaya.m "subhakaala.h pa"syateda.m traa.nadina.m|


yata.h sa e.sau.h pa"scaad aa"siirvvaadaadhikaarii bhavitum icchannapi naanug.rhiita iti yuuya.m jaaniitha, sa caa"srupaatena matyantara.m praarthayamaano.api tadupaaya.m na lebhe|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


ato heto.h pavitre.naatmanaa yadvat kathita.m, tadvat, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्