Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tarhi tasyaa vedyaa.h samiipe nijanaivaidya.m nidhaaya tadaiva gatvaa puurvva.m tena saarddha.m mila, pa"scaat aagatya nijanaivedya.m nivedaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তৰ্হি তস্যা ৱেদ্যাঃ সমীপে নিজনৈৱৈদ্যং নিধায তদৈৱ গৎৱা পূৰ্ৱ্ৱং তেন সাৰ্দ্ধং মিল, পশ্চাৎ আগত্য নিজনৈৱেদ্যং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তর্হি তস্যা ৱেদ্যাঃ সমীপে নিজনৈৱৈদ্যং নিধায তদৈৱ গৎৱা পূর্ৱ্ৱং তেন সার্দ্ধং মিল, পশ্চাৎ আগত্য নিজনৈৱেদ্যং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တရှိ တသျာ ဝေဒျား သမီပေ နိဇနဲဝဲဒျံ နိဓာယ တဒဲဝ ဂတွာ ပူရွွံ တေန သာရ္ဒ္ဓံ မိလ, ပၑ္စာတ် အာဂတျ နိဇနဲဝေဒျံ နိဝေဒယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaM nivEdaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:24
13 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|


ato vedyaa.h samiipa.m nijanaivedye samaaniite.api nijabhraatara.m prati kasmaaccit kaara.naat tva.m yadi do.sii vidyase, tadaanii.m tava tasya sm.rti rjaayate ca,


lava.na.m bhadra.m kintu yadi lava.ne svaadutaa na ti.s.thati, tarhi katham aasvaadyukta.m kari.syatha? yuuya.m lava.nayuktaa bhavata paraspara.m prema kuruta|


tasmaat maanavenaagra aatmaana pariik.sya pa"scaad e.sa puupo bhujyataa.m ka.msenaanena ca piiyataa.m|


ato mamaabhimatamida.m puru.sai.h krodhasandehau vinaa pavitrakaraan uttolya sarvvasmin sthaane praarthanaa kriyataa.m|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्