Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yuya.m medinyaa.m lava.naruupaa.h, kintu yadi lava.nasya lava.natvam apayaati, tarhi tat kena prakaare.na svaaduyukta.m bhavi.syati? tat kasyaapi kaaryyasyaayogyatvaat kevala.m bahi.h prak.septu.m naraa.naa.m padatalena dalayitu nca yogya.m bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যুযং মেদিন্যাং লৱণৰূপাঃ, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপযাতি, তৰ্হি তৎ কেন প্ৰকাৰেণ স্ৱাদুযুক্তং ভৱিষ্যতি? তৎ কস্যাপি কাৰ্য্যস্যাযোগ্যৎৱাৎ কেৱলং বহিঃ প্ৰক্ষেপ্তুং নৰাণাং পদতলেন দলযিতুঞ্চ যোগ্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যুযং মেদিন্যাং লৱণরূপাঃ, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপযাতি, তর্হি তৎ কেন প্রকারেণ স্ৱাদুযুক্তং ভৱিষ্যতি? তৎ কস্যাপি কার্য্যস্যাযোগ্যৎৱাৎ কেৱলং বহিঃ প্রক্ষেপ্তুং নরাণাং পদতলেন দলযিতুঞ্চ যোগ্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယုယံ မေဒိနျာံ လဝဏရူပါး, ကိန္တု ယဒိ လဝဏသျ လဝဏတွမ် အပယာတိ, တရှိ တတ် ကေန ပြကာရေဏ သွာဒုယုက္တံ ဘဝိၐျတိ? တတ် ကသျာပိ ကာရျျသျာယောဂျတွာတ် ကေဝလံ ဗဟိး ပြက္ၐေပ္တုံ နရာဏာံ ပဒတလေန ဒလယိတုဉ္စ ယောဂျံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:13
8 अन्तरसन्दर्भाः  

yu.smaakam aalaapa.h sarvvadaanugrahasuucako lava.nena susvaadu"sca bhavatu yasmai yaduttara.m daatavya.m tad yu.smaabhiravagamyataa.m|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्