Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:69 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

69 pitaro bahira"ngana upavi"sati, tadaaniimekaa daasii tamupaagatya babhaa.se, tva.m gaaliiliiyayii"so.h sahacaraeka.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

69 पितरो बहिरङ्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

69 পিতৰো বহিৰঙ্গন উপৱিশতি, তদানীমেকা দাসী তমুপাগত্য বভাষে, ৎৱং গালীলীযযীশোঃ সহচৰএকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

69 পিতরো বহিরঙ্গন উপৱিশতি, তদানীমেকা দাসী তমুপাগত্য বভাষে, ৎৱং গালীলীযযীশোঃ সহচরএকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

69 ပိတရော ဗဟိရင်္ဂန ဥပဝိၑတိ, တဒါနီမေကာ ဒါသီ တမုပါဂတျ ဗဘာၐေ, တွံ ဂါလီလီယယီၑေား သဟစရဧကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

69 pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:69
18 अन्तरसन्दर्भाः  

tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|


kintu sa sarvve.saa.m samak.sam ana"ngiik.rtyaavaadiit, tvayaa yaducyate, tadarthamaha.m na vedmi|


tadaa tasmin bahirdvaara.m gate .anyaa daasii ta.m niriik.sya tatratyajanaanavadat, ayamapi naasaratiiyayii"sunaa saarddham aasiit|


tadaa nithanel kathitavaan naasarannagaraata ki.m ka"sciduttama utpantu.m "saknoti? tata.h philipo .avocat etya pa"sya|


kecid akathayan e.saeva sobhi.siktta.h kintu kecid avadan sobhi.siktta.h ki.m gaaliil prade"se jani.syate?


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


tasmaajjanaat para.m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata.m graahiitavaan tata.h sopi vyana"syat tasyaaj naagraahi.no yaavanto lokaa aasan te sarvve vikiir.naa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्