Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 pa"scaat sa pitara.m sivadiyasutau ca sa"ngina.h k.rtvaa gatavaan, "sokaakulo.atiiva vyathita"sca babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 পশ্চাৎ স পিতৰং সিৱদিযসুতৌ চ সঙ্গিনঃ কৃৎৱা গতৱান্, শোকাকুলোঽতীৱ ৱ্যথিতশ্চ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 পশ্চাৎ স পিতরং সিৱদিযসুতৌ চ সঙ্গিনঃ কৃৎৱা গতৱান্, শোকাকুলোঽতীৱ ৱ্যথিতশ্চ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ပၑ္စာတ် သ ပိတရံ သိဝဒိယသုတော် စ သင်္ဂိနး ကၖတွာ ဂတဝါန်, ၑောကာကုလော'တီဝ ဝျထိတၑ္စ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:37
8 अन्तरसन्दर्भाः  

anantara.m .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m tatsahaja.m yohana nca g.rhlan uccaadre rviviktasthaanam aagatya te.saa.m samak.sa.m ruupamanyat dadhaara|


tadaanii.m sivadiiyasya naarii svaputraavaadaaya yii"so.h samiipam etya pra.namya ka ncanaanugraha.m ta.m yayaace|


tata.h para.m yii"su rgaaliilo jaladhesta.tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya.m pitara.m vadanti etaavubhau jalaghau jaala.m k.sipantau dadar"sa, yatastau miinadhaari.naavaastaam|


anantara.m tasmaat sthaanaat vrajan vrajan sivadiyasya sutau yaakuub yohannaamaanau dvau sahajau taatena saarddha.m naukopari jaalasya jiir.noddhaara.m kurvvantau viik.sya taavaahuutavaan|


atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu.m naanvamanyata|


pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|


saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्