Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্কৰিযোতীযযিহূদানামক একঃ শিষ্যঃ প্ৰধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততো দ্ৱাদশশিষ্যাণাম্ ঈষ্করিযোতীযযিহূদানামক একঃ শিষ্যঃ প্রধানযাজকানামন্তিকং গৎৱা কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော ဒွါဒၑၑိၐျာဏာမ် ဤၐ္ကရိယောတီယယိဟူဒါနာမက ဧကး ၑိၐျး ပြဓာနယာဇကာနာမန္တိကံ ဂတွာ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:14
14 अन्तरसन्दर्भाः  

kinaaniiya.h "simon, ya ii.skariyotiiyayihuudaa.h khrii.s.ta.m parakare.arpayat|


tadaa yihuudaanaamaa yo janasta.m parakare.su samarpayi.syati, sa uktavaan, he guro, sa kimaha.m? tata.h sa pratyuktavaan, tvayaa satya.m gaditam|


etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


tato yii"so.h parakarevvarpayitaa yihuudaastatpraa.naada.n.daaj naa.m viditvaa santaptamanaa.h pradhaanayaajakalokapraaciinaanaa.m samak.sa.m taastrii.m"sanmudraa.h pratidaayaavaadiit,


ya.h "simona.h putra ri.skariyotiiyo yihuudaanaamaa yii"su.m parakare.su samarpayi.syati sa "si.syastadaa kathitavaan,


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tato yii"su.h pratyavadad ekakha.n.da.m puupa.m majjayitvaa yasmai daasyaami saeva sa.h; pa"scaat puupakha.n.dameka.m majjayitvaa "simona.h putraaya ii.skariyotiiyaaya yihuudai dattavaan|


tadaa puupakha.n.dagraha.naat para.m sa tuur.na.m bahiragacchat; raatri"sca samupasyitaa|


kintu vi"svaasaghaatiyihuudaastat sthaana.m pariciiyate yato yii"su.h "si.syai.h saarddha.m kadaacit tat sthaanam agacchat|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


tadanantara.m kukarmma.naa labdha.m yanmuulya.m tena k.setrameka.m kriitam apara.m tasmin adhomukhe bh.rmau patite sati tasyodarasya vidiir.natvaat sarvvaa naa.dyo niragacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्