Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tadaa tasya prabhu.h pratyavadat re du.s.taalasa daasa, yatraaha.m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa.mg.rhlaamiiti cedajaanaastarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা তস্য প্ৰভুঃ প্ৰত্যৱদৎ ৰে দুষ্টালস দাস, যত্ৰাহং ন ৱপামি, তত্ৰ ছিনদ্মি, যত্ৰ চ ন কিৰামি, তত্ৰেৱ সংগৃহ্লামীতি চেদজানাস্তৰ্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা তস্য প্রভুঃ প্রত্যৱদৎ রে দুষ্টালস দাস, যত্রাহং ন ৱপামি, তত্র ছিনদ্মি, যত্র চ ন কিরামি, তত্রেৱ সংগৃহ্লামীতি চেদজানাস্তর্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ တသျ ပြဘုး ပြတျဝဒတ် ရေ ဒုၐ္ဋာလသ ဒါသ, ယတြာဟံ န ဝပါမိ, တတြ ဆိနဒ္မိ, ယတြ စ န ကိရာမိ, တတြေဝ သံဂၖဟ္လာမီတိ စေဒဇာနာသ္တရှိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:26
6 अन्तरसन्दर्भाः  

tadaa tasya prabhustamaahuuya jagaada, re du.s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam.r.na.m tyakta.m;


tato bahavo lokaa nijavasanaani pathi prasaarayitumaarebhire, katipayaa janaa"sca paadapapar.naadika.m chitvaa pathi vistaarayaamaasu.h|


anantara.m ya ekaa.m po.talikaa.m labdhavaan, sa etya kathitavaan, he prabho, tvaa.m ka.thinanara.m j naatavaan, tvayaa yatra nopta.m, tatraiva k.rtyate, yatra ca na kiir.na.m, tatraiva sa.mg.rhyate|


atoha.m sa"sa"nka.h san gatvaa tava mudraa bhuumadhye sa.mgopya sthaapitavaan, pa"sya, tava yat tadeva g.rhaa.na|


va.nik.su mama vittaarpa.na.m tavocitamaasiit, yenaahamaagatya v.rdvyaa saaka.m muulamudraa.h praapsyam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्