Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যতো যথা ৱিদ্যুৎ পূৰ্ৱ্ৱদিশো নিৰ্গত্য পশ্চিমদিশং যাৱৎ প্ৰকাশতে, তথা মানুষপুত্ৰস্যাপ্যাগমনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যতো যথা ৱিদ্যুৎ পূর্ৱ্ৱদিশো নির্গত্য পশ্চিমদিশং যাৱৎ প্রকাশতে, তথা মানুষপুত্রস্যাপ্যাগমনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတော ယထာ ဝိဒျုတ် ပူရွွဒိၑော နိရ္ဂတျ ပၑ္စိမဒိၑံ ယာဝတ် ပြကာၑတေ, တထာ မာနုၐပုတြသျာပျာဂမနံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:27
18 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


ata.h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta.hpure vidyate, etadvaakya uktepi maa pratiita|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


apara.m nohe vidyamaane yaad.r"samabhavat taad.r"sa.m manujasutasyaagamanakaalepi bhavi.syati|


aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu.h, tathaa manujasutaagamanepi bhavi.syati|


yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


yuuyamapi dhairyyamaalambya svaanta.hkara.naani sthiriikuruta, yata.h prabhorupasthiti.h samiipavarttinyabhavat|


vadi.syanti prabhoraagamanasya pratij naa kutra? yata.h pit.rlokaanaa.m mahaanidraagamanaat para.m sarvvaa.ni s.r.s.teraarambhakaale yathaa tathaivaavati.s.thante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्