मत्ती 23:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 vata andhapathadar"sakaa.h sarvve, yuuya.m vadatha, mandirasya "sapathakara.naat kimapi na deya.m; kintu mandirasthasuvar.nasya "sapathakara.naad deya.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 ৱত অন্ধপথদৰ্শকাঃ সৰ্ৱ্ৱে, যূযং ৱদথ, মন্দিৰস্য শপথকৰণাৎ কিমপি ন দেযং; কিন্তু মন্দিৰস্থসুৱৰ্ণস্য শপথকৰণাদ্ দেযং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 ৱত অন্ধপথদর্শকাঃ সর্ৱ্ৱে, যূযং ৱদথ, মন্দিরস্য শপথকরণাৎ কিমপি ন দেযং; কিন্তু মন্দিরস্থসুৱর্ণস্য শপথকরণাদ্ দেযং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM| अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|