Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tata.h sa nijadaaseyaan babhaa.se, vivaahiiya.m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্ৰিতা জনা অযোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স নিজদাসেযান্ বভাষে, ৱিৱাহীযং ভোজ্যমাসাদিতমাস্তে, কিন্তু নিমন্ত্রিতা জনা অযোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ နိဇဒါသေယာန် ဗဘာၐေ, ဝိဝါဟီယံ ဘောဇျမာသာဒိတမာသ္တေ, ကိန္တု နိမန္တြိတာ ဇနာ အယောဂျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa nijadAsEyAn babhASE, vivAhIyaM bhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:8
11 अन्तरसन्दर्भाः  

anantara.m sa n.rpatistaa.m vaarttaa.m "srutvaa krudhyan sainyaani prahitya taan ghaatakaan hatvaa te.saa.m nagara.m daahayaamaasa|


tasmaad yuuya.m raajamaarga.m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata|


tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


kintu ye tajjagatpraaptiyogyatvena ga.nitaa.m bhavi.syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti,


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


amutav.rk.sasyaadhikaarapraaptyartha.m dvaarai rnagaraprave"saartha nca ye tasyaaj naa.h paalayanti ta eva dhanyaa.h|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्