Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 anantara.m sa n.rpatistaa.m vaarttaa.m "srutvaa krudhyan sainyaani prahitya taan ghaatakaan hatvaa te.saa.m nagara.m daahayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অনন্তৰং স নৃপতিস্তাং ৱাৰ্ত্তাং শ্ৰুৎৱা ক্ৰুধ্যন্ সৈন্যানি প্ৰহিত্য তান্ ঘাতকান্ হৎৱা তেষাং নগৰং দাহযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অনন্তরং স নৃপতিস্তাং ৱার্ত্তাং শ্রুৎৱা ক্রুধ্যন্ সৈন্যানি প্রহিত্য তান্ ঘাতকান্ হৎৱা তেষাং নগরং দাহযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အနန္တရံ သ နၖပတိသ္တာံ ဝါရ္တ္တာံ ၑြုတွာ ကြုဓျန် သဲနျာနိ ပြဟိတျ တာန် ဃာတကာန် ဟတွာ တေၐာံ နဂရံ ဒါဟယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:7
18 अन्तरसन्दर्भाः  

anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


tata.h sa nijadaaseyaan babhaa.se, vivaahiiya.m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa.h|


kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak.sa.m sa.mharata|


tadaa yihuudaade"sasthaa lokaa.h parvvata.m palaayantaa.m, ye ca nagare ti.s.thanti te de"saantara.m palaayantaa, ye ca graame ti.s.thanti te nagara.m na pravi"santu,


vastutastu te kha"ngadhaaraparivva"nga.m lapsyante baddhaa.h santa.h sarvvade"se.su naayi.syante ca ki ncaanyade"siiyaanaa.m samayopasthitiparyyanta.m yiruu"saalampura.m tai.h padatalai rdalayi.syate|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्