Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 agragaamina.h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda.h santaaneti jagadu.h parame"svarasya naamnaa ya aayaati sa dhanya.h, sarvvoparisthasvargepi jayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অগ্ৰগামিনঃ পশ্চাদ্গামিনশ্চ মনুজা উচ্চৈৰ্জয জয দাযূদঃ সন্তানেতি জগদুঃ পৰমেশ্ৱৰস্য নাম্না য আযাতি স ধন্যঃ, সৰ্ৱ্ৱোপৰিস্থস্ৱৰ্গেপি জযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অগ্রগামিনঃ পশ্চাদ্গামিনশ্চ মনুজা উচ্চৈর্জয জয দাযূদঃ সন্তানেতি জগদুঃ পরমেশ্ৱরস্য নাম্না য আযাতি স ধন্যঃ, সর্ৱ্ৱোপরিস্থস্ৱর্গেপি জযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အဂြဂါမိနး ပၑ္စာဒ္ဂါမိနၑ္စ မနုဇာ ဥစ္စဲရ္ဇယ ဇယ ဒါယူဒး သန္တာနေတိ ဇဂဒုး ပရမေၑွရသျ နာမ္နာ ယ အာယာတိ သ ဓနျး, သရွွောပရိသ္ထသွရ္ဂေပိ ဇယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:9
11 अन्तरसन्दर्भाः  

ittha.m tasmin yiruu"saalama.m pravi.s.te ko.ayamiti kathanaat k.rtsna.m nagara.m ca ncalamabhavat|


yadaa pradhaanayaajakaa adhyaapakaa"sca tena k.rtaanyetaani citrakarmmaa.ni dad.r"su.h, jaya jaya daayuuda.h santaana, mandire baalakaanaam etaad.r"sam uccadhvani.m "su"sruvu"sca, tadaa mahaakruddhaa babhuuva.h,


aha.m yu.smaan tathya.m vadaami, ya.h parame"svarasya naamnaagacchati, sa dhanya iti vaa.nii.m yaavanna vadi.syatha, taavat maa.m puna rna drak.syatha|


tata.h para.m yii"sustasmaat sthaanaad yaatraa.m cakaara; tadaa he daayuuda.h santaana, asmaan dayasva, iti vadantau dvau janaavandhau procairaahuuyantau tatpa"scaad vavrajatu.h|


pa"syata yu.smaaka.m vaasasthaanaani procchidyamaanaani parityaktaani ca bhavi.syanti; yu.smaanaha.m yathaartha.m vadaami, ya.h prabho rnaamnaagacchati sa dhanya iti vaaca.m yaavatkaala.m na vadi.syatha, taavatkaala.m yuuya.m maa.m na drak.syatha|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्