Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 siiyona.h kanyakaa.m yuuya.m bhaa.sadhvamiti bhaaratii.m| pa"sya te namra"siila.h san n.rpa aaruhya gardabhii.m| arthaadaaruhya tadvatsamaayaasyati tvadantika.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সীযোনঃ কন্যকাং যূযং ভাষধ্ৱমিতি ভাৰতীং| পশ্য তে নম্ৰশীলঃ সন্ নৃপ আৰুহ্য গৰ্দভীং| অৰ্থাদাৰুহ্য তদ্ৱৎসমাযাস্যতি ৎৱদন্তিকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সীযোনঃ কন্যকাং যূযং ভাষধ্ৱমিতি ভারতীং| পশ্য তে নম্রশীলঃ সন্ নৃপ আরুহ্য গর্দভীং| অর্থাদারুহ্য তদ্ৱৎসমাযাস্যতি ৎৱদন্তিকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သီယောနး ကနျကာံ ယူယံ ဘာၐဓွမိတိ ဘာရတီံ၊ ပၑျ တေ နမြၑီလး သန် နၖပ အာရုဟျ ဂရ္ဒဘီံ၊ အရ္ထာဒါရုဟျ တဒွတ္သမာယာသျတိ တွဒန္တိကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sIyOnaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya tE namrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhya tadvatsamAyAsyati tvadantikaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:4
9 अन्तरसन्दर्भाः  

ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|


tatra yadi ka"scit ki ncid vak.syati, tarhi vadi.syatha.h, etasyaa.m prabho.h prayojanamaaste, tena sa tatk.sa.naat prahe.syati|


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


atha tau yii"so.h sannidhi.m garddabha"si"sum aaniiya tadupari svavastraa.ni paatayaamaasatu.h; tata.h sa tadupari samupavi.s.ta.h|


pa"scaat tau ta.m gardabha"saavaka.m yii"sorantikamaaniiya tatp.r.s.the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu.h|


anantara.m yii"su ryiruu"saalam nagaram aagacchatiiti vaarttaa.m "srutvaa pare.ahani utsavaagataa bahavo lokaa.h


iti "saastriiyavacanaanusaare.na yii"sureka.m yuvagarddabha.m praapya taduparyyaarohat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्