Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yuuyamapi mama draak.saak.setra.m yaata, yu.smabhyamaha.m yogyabh.rti.m daasyaami, tataste vavraju.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:4
12 अन्तरसन्दर्भाः  

anantara.m praharaikavelaayaa.m gatvaa ha.t.te katipayaan ni.skarmmakaan vilokya taanavadat,


puna"sca sa dvitiiyat.rtiiyayo.h praharayo rbahi rgatvaa tathaiva k.rtavaan|


anantara.m yii"sustatsthaanaad gacchan gacchan karasa.mgrahasthaane samupavi.s.ta.m mathinaamaanam eka.m manuja.m vilokya ta.m babhaa.se, mama pa"scaad aagaccha, tata.h sa utthaaya tasya pa"scaad vavraaja|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


apara nca he adhipataya.h, yuuya.m daasaan prati nyaayya.m yathaartha ncaacara.na.m kurudhva.m yu.smaakamapyeko.adhipati.h svarge vidyata iti jaaniita|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्