Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা হেৰোদ্ ৰাজা কথামেতাং নিশম্য যিৰূশালম্নগৰস্থিতৈঃ সৰ্ৱ্ৱমানৱৈঃ সাৰ্দ্ধম্ উদ্ৱিজ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা হেরোদ্ রাজা কথামেতাং নিশম্য যিরূশালম্নগরস্থিতৈঃ সর্ৱ্ৱমানৱৈঃ সার্দ্ধম্ উদ্ৱিজ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ ဟေရောဒ် ရာဇာ ကထာမေတာံ နိၑမျ ယိရူၑာလမ္နဂရသ္ထိတဲး သရွွမာနဝဲး သာရ္ဒ္ဓမ် ဥဒွိဇျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:3
14 अन्तरसन्दर्भाः  

yo yihuudiiyaanaa.m raajaa jaatavaan, sa kutraaste? vaya.m puurvvasyaa.m di"si ti.s.thantastadiiyaa.m taarakaam apa"syaama tasmaat ta.m pra.nantum aाgamaama|


sarvvaan pradhaanayaajakaan adhyaapakaa.m"sca samaahuuyaaniiya papraccha, khrii.s.ta.h kutra jani.syate?


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


yuuya nca sa.mgraamasya ra.nasya caa.dambara.m "sro.syatha, avadhadvva.m tena ca ncalaa maa bhavata, etaanyava"sya.m gha.ti.syante, kintu tadaa yugaanto nahi|


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


kintu yuuya.m ra.nasya vaarttaa.m ra.naa.dambara nca "srutvaa maa vyaakulaa bhavata, gha.tanaa etaa ava"syammaavinya.h; kintvaapaatato na yugaanto bhavi.syati|


tayor upade"sakara.ne khrii.s.tasyotthaanam upalak.sya sarvve.saa.m m.rtaanaam utthaanaprastaave ca vyagraa.h santastaavupaagaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्